Showing posts with label Shri Ram. Show all posts
Showing posts with label Shri Ram. Show all posts
Shri Sitaram Ashtakam
ॐ ॥ श्री सीतारामाष्टकम् ॥ ॐ
ब्रह्ममहेन्द्रसुरेन्द्रमरुद्गणरुद्रमुनीन्द्रगणैरतिरम्यं
क्षीरसरित्पतितीरमुपेत्य नुतं हि सतामवितारमुदारम् ।
भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्घनमूर्तिं
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ १ ॥
पद्मदलायतलोचन हे रघुवंशविभूषण देव दयालो
निर्मलनीरदनीलतनोऽखिललोकहृदम्बुजभासक भानो ।
कोमलगात्र पवित्रपदाब्जरजःकणपावितगौतमकान्त
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ २ ॥
पूर्ण परात्पर पालय मामतिदीनमनाथमनन्तसुखाब्धे
प्रावृडदभ्रतडित्सुमनोहरपीतवराम्बर राम नमस्ते ।
कामविभञ्जन कान्ततरानन काञ्चनभूषण रत्नकिरीट
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ३ ॥
दिव्यशरच्छशिकान्तिहरोज्ज्वलमौक्तिकमालविशालसुमौले
कोटिरविप्रभ चारुचरित्रपवित्र विचित्रधनुःशरपाणे ।
चण्डमहाभुजदण्डविखण्डितराक्षसराजमहागजदण्डं
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ४ ॥
दोषविहिंस्रभुजङ्गसहस्रसुरोषमहानलकीलकलापे
जन्मजरामरणोर्मिभये मदमन्मथनक्रविचक्रभवाब्धौ ।
दुःखनिधौ च चिरं पतितं कृपयाद्य समुद्धर राम ततो माम्
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ५ ॥
संसृतिघोरमदोत्कटकुञ्जर तृट्क्षुदनीरदपिण्डिततुण्डं
दण्डकरोन्मथितं च रजस्तमउन्मदमोहपदोज्झितमार्तम् ।
दीनमनन्यगतिं कृपणं शरणागतमाशु विमोचय मूढम्
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ६ ॥
जन्मशतार्जितपापसमन्वितहृत्कमले पतिते पशुकल्पे
हे रघुवीर महारणधीर दयां कुरु मय्यतिमन्दमनीषे ।
त्वं जननी भगिनी च पिता मम तावदसि त्ववितापि कृपालो
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ७ ॥
त्वां तु दयालुमकिञ्चनवत्सलमुत्पलहारमपारमुदारं
राम विहाय कमन्यमनामयमीश जनं शरणं ननु यायाम् ।
त्वत्पदपद्ममतः श्रितमेव मुदा खलु देव सदैव ससीत
त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ ८ ॥
यः करुणामृतसिन्धुरनाथजनोत्तमबन्धुरजोत्तमकारी
भक्तभयोर्मिभवाब्धितरिः सरयूतटिनीतटचारुविहारी ।
तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं वै
यस्तु पठेदमरः स नरो लभतेऽच्युतरामपदाम्बुजदास्यम् ॥ ९ ॥
Shri Ram Raksha Stotra

ॐ ।। श्री राम रक्षा स्तोत्रं ।। ॐ
ॐ अस्य श्री रामरक्षा स्तोत्रमन्त्रस्य बुधकौशिक ऋषिः
श्री सीताराम चन्द्रोदेवता
अनुष्टुप् छन्दः
सीता शक्तिः
श्रीमान् हनुमान् कीलकं
श्रीरामचन्द्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः
।। ध्यानम् ।।
ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं
पीतं वासोवसानं नवकमल दलस्पर्थि नेत्रं प्रसन्नम्
वामाङ्कारूढ सीतामुख कमल मिलल्लोचनं नीरदाभं
नानालङ्कार दीप्तं दधतमुरु जटामण्डलं रामचन्द्रम्
।। स्तोत्रम् ।।
चरितं रघुनाथस्य शतकोटि प्रविस्तरम्
एकैकमक्षरं पुंसां महापातक नाशनम्
ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम्
जानकी लक्ष्मणोपेतं जटामुकुट मण्डितम्
सासितूण धनुर्बाण पाणिं नक्तं चरान्तकम्
स्वलीलया जगत्रातु माविर्भूतमजं विभुम्
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्
शिरो मे राघवः पातुफालं दशरथात्मजः
कौसल्येयो दृशौपातु विश्वामित्र प्रियः शृती
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः
जिह्वां विद्यानिधिः पातु कण्ठं भरत वन्दितः
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः
सुग्रीवेशः कटीपातु सक्थिनी हनुमत्-प्रभुः
ऊरू रघूत्तमः पातु रक्षकुल विनाशकृत्
जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः
पादौविभीषण श्रीदःपातु रामोஉखिलं वपुः
एतां रामबलोपेतां रक्षां यः सुकृती पठेत्
सचिरायुः सुखी पुत्री विजयी विनयी भवेत्
पाताल भूतल व्योम चारिणश्-चद्म चारिणः
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः
रामेति रामभद्रेति रामचन्द्रेति वास्मरन्
नरो नलिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति
जगज्जैत्रैक मन्त्रेण रामनाम्नाभि रक्षितम्
यः कण्ठे धारयेत्तस्य करस्थाः सर्व सिद्धयः
वज्रपञ्जर नामेदं यो रामकवचं स्मरेत्
अव्याहताज्ञः सर्वत्र लभते जय मङ्गलम्
आदिष्टवान् यथास्वप्ने राम रक्षा मिमां हरः
तथा लिखितवान् प्रातः प्रबुद्धौ बुधकौशिकः
आरामः कल्पवृक्षाणां विरामः सकलापदाम्
अभिराम स्त्रिलोकानां रामः श्रीमान्सनः प्रभुः
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ
पुण्डरीक विशालाक्षौ चीरकृष्णा जिनाम्बरौ
फलमूलासिनौ दान्तौ तापसौ ब्रह्मचारिणौ
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ
शरण्यौ सर्वसत्वानां श्रेष्टा सर्व धनुष्मतां
रक्षःकुल निहन्तारौ त्रायेतां नो रघूत्तमौ
आत्त सज्य धनुषा विषुस्पृशा वक्षयाशुग निषङ्ग सङ्गिनौ
रक्षणाय मम रामलक्षणावग्रतः पथिसदैव गच्छतां
सन्नद्धः कवची खड्गी चापबाणधरो युवा
गच्छन् मनोरथान्नश्च रामः पातु स लक्ष्मणः
रामो दाशरथि श्शूरो लक्ष्मणानुचरो बली
काकुत्सः पुरुषः पूर्णः कौसल्येयो रघूत्तमः
वेदान्त वेद्यो यज्ञेशः पुराण पुरुषोत्तमः
जानकीवल्लभः श्रीमानप्रमेय पराक्रमः
इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः
अश्वमेथाधिकं पुण्यं सम्प्राप्नोति नसंशयः
रामं दूर्वादल श्यामं पद्माक्षं पीतावाससं
स्तुवन्ति नाभिर्-दिव्यैर्-नते संसारिणो नराः
रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुन्दरं
काकुत्सं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकं
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं
वन्देलोकाभिरामं रघुकुल तिलकं राघवं रावणारिम्
रामाय रामभद्राय रामचन्द्राय वेथसे
रघुनाथाय नाथाय सीतायाः पतये नमः
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम
श्रीराम चन्द्र चरणौ मनसा स्मरामि
श्रीराम चन्द्र चरणौ वचसा गृह्णामि
श्रीराम चन्द्र चरणौ शिरसा नमामि
श्रीराम चन्द्र चरणौ शरणं प्रपद्ये
मातारामो मत्-पिता रामचन्द्रः
स्वामी रामो मत्-सखा रामचन्द्रः
सर्वस्वं मे रामचन्द्रो दयालुः
नान्यं जाने नैव न जाने
दक्षिणेलक्ष्मणो यस्य वामे च जनकात्मजा
पुरतोमारुतिर्-यस्य तं वन्दे रघुवन्दनम्
लोकाभिरामं रणरङ्गधीरं
राजीवनेत्रं रघुवंशनाथं
कारुण्यरूपं करुणाकरं तं
श्रीरामचन्द्रं शरण्यं प्रपद्ये
मनोजवं मारुत तुल्य वेगं
जितेन्द्रियं बुद्धिमतां वरिष्टं
वातात्मजं वानरयूध मुख्यं
श्रीरामदूतं शरणं प्रपद्ये
कूजन्तं रामरामेति मधुरं मधुराक्षरं
आरुह्यकविता शाखां वन्दे वाल्मीकि कोकिलम्
आपदामपहर्तारं दातारं सर्वसम्पदां
लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहं
भर्जनं भवबीजानामर्जनं सुखसम्पदां
तर्जनं यमदूतानां राम रामेति गर्जनम्
रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर
श्रीराम राम रामेति रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने
इति श्रीबुधकौशिकमुनि विरचितं श्रीराम रक्षास्तोत्रं सम्पूर्णं
श्रीराम जयराम जयजयराम
Shri Ram Mangalasanam
ॐ ।। श्री राम मंगलासनम ।। ॐ
मङ्गलं कौसलेन्द्राय महनीय गुणात्मने ।चक्रवर्ति तनूजाय सार्वभौमाय मङ्गलम् ॥ १ ॥
वेदवेदान्त वेद्याय मेघश्यामल मूर्तये ।
पुंसां मोहन रूपाय पुण्यश्लोकाय मङ्गलम् ॥ २ ॥
विश्वामित्रान्त रङ्गाय मिथिला नगरी पते ।
भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥ ३ ॥
पित्रुभक्ताय सततं भातृभिः सह सीतया ।
नन्दिताखिल लोकाय रामभद्राय मङ्गलम् ॥ ४ ॥
त्यक्त साकेत वासाय चित्रकूट विहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मङ्गलम् ॥ ५ ॥
सौमित्रिणाच जानक्या चाप बाणासि धारिणे ।
संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥ ६ ॥
दण्डकारण्य वासाय खरदूषण शत्रवे ।
गृध्र राजाय भक्ताय मुक्ति दायास्तु मङ्गलम् ॥ ७ ॥
सादरं शबरी दत्त फलमूल भिलाषिणे ।
सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मङ्गलम् ॥ ८ ॥
हनुन्त्समवेताय हरीशाभीष्ट दायिने ।
वालि प्रमध नायास्तु महाधीराय मङ्गलम् ॥ ९ ॥
श्रीमते रघु वीराय सेतूल्लङ्घित सिन्धवे ।
जितराक्षस राजाय रणधीराय मङ्गलम् ॥ १० ॥
विभीषण कृते प्रीत्या लङ्काभीष्ट प्रदायिने ।
सर्वलोक शरण्याय श्रीराघवाय मङ्गलम् ॥ ११ ॥
आगत्य नगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधि राज राजाय रामभद्राय मङ्गलम् ॥ १२ ॥
भ्रह्मादि देवसेव्याय भ्रह्मण्याय महात्मने ।
जानकी प्राण नाथाय रघुनाथाय मङ्गलम् ॥ १३ ॥
श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे ।
महते मम नाथाय रघुनाथाय मङ्गलम् ॥ १४ ॥
मङ्गलाशासन परैर्मदाचार्य पुरोगमै ।
सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मङ्गलम् ॥ १५ ॥
रम्यजा मातृ मुनिना मङ्गला शासनं कृतम् ।
त्रैलोक्याधिपतिः श्रीमान् करोतु मङ्गलं सदा ॥
Nama Ramayanam
ॐ ।। नामा रामायणं ।। ॐ
॥ बालकाण्डम् ॥
शुद्धब्रह्मपरात्पर राम् ॥१॥
कालात्मकपरमेश्वर राम् ॥२॥
शेषतल्पसुखनिद्रित राम् ॥३॥
ब्रह्माद्यामरप्रार्थित राम् ॥४॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
चण्डकिरणकुलमण्डन राम् ॥५॥
श्रीमद्दशरथनन्दन राम् ॥६॥
कौसल्यासुखवर्धन राम् ॥७॥
विश्वामित्रप्रियधन राम् ॥८॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
घोरताटकाघातक राम् ॥९॥
मारीचादिनिपातक राम् ॥१०॥
कौशिकमखसंरक्षक राम् ॥११॥
श्रीमदहल्योद्धारक राम् ॥१२॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
गौतममुनिसंपूजित राम् ॥१३॥
सुरमुनिवरगणसंस्तुत राम् ॥१४॥
नाविकधावितमृदुपद राम् ॥१५॥
मिथिलापुरजनमोहक राम् ॥१६॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
विदेहमानसरञ्जक राम् ॥१७॥
त्र्यंबककामुर्कभञ्जक राम् ॥१८॥
सीतार्पितवरमालिक राम् ॥१९॥
कृतवैवाहिककौतुक राम् ॥२०॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
भार्गवदर्पविनाशक राम् ॥२१॥
श्रीमदयोध्यापालक राम् ॥२२॥
॥ अयोध्याकाण्डम् ॥
अगणितगुणगणभूषित राम् ॥२३॥
अवनीतनयाकामित राम् ॥२४॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
राकाचन्द्रसमानन राम् ॥२५॥
पितृवाक्याश्रितकानन राम् ॥२६॥
प्रियगुहविनिवेदितपद राम् ॥२७॥
तत्क्षालितनिजमृदुपद राम् ॥२८॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
भरद्वाजमुखानन्दक राम् ॥२९॥
चित्रकूटाद्रिनिकेतन राम् ॥३०॥
दशरथसन्ततचिन्तित राम् ॥३१॥
कैकेयीतनयार्थित राम् ॥३२॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
विरचितनिजपितृकर्मक राम् ॥३३॥
भरतार्पितनिजपादुक राम् ॥३४॥
॥ अरण्यकाण्डम् ॥
दण्डकवनजनपावन राम् ॥३५॥
दुष्टविराधविनाशन राम् ॥३६॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
शरभङ्गसुतीक्ष्णार्चित राम् ॥३७॥
अगस्त्यानुग्रहवर्धित राम् ॥३८॥
गृध्राधिपसंसेवित राम् ॥३९॥
पञ्चवटीतटसुस्थित राम् ॥४०॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
शूर्पणखार्तिविधायक राम् ॥४१॥
खरदूषणमुखसूदक राम् ॥४२॥
सीताप्रियहरिणानुग राम् ॥४३॥
मारीचार्तिकृदाशुग राम् ॥४४॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
विनष्टसीतान्वेषक राम् ॥४५॥
गृध्राधिपगतिदायक राम् ॥४६॥
शबरीदत्तफलाशन राम् ॥४७॥
कबन्धबाहुच्छेदक राम् ॥४८॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
॥ किष्किन्धाकाण्डम् ॥
हनुमत्सेवितनिजपद राम् ॥४९॥
नतसुग्रीवाभीष्टद राम् ॥५०॥
गर्वितवालिसंहारक राम् ॥५१॥
वानरदूतप्रेषक राम् ॥५२॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
हितकरलक्ष्मणसंयुत राम् ॥५३॥
॥ सुन्दरकाण्डम् ॥
कपिवरसन्ततसंस्मृत राम् ॥५४॥
तद्गतिविघ्नध्वंसक राम् ॥५५॥
सीताप्राणाधारक राम् ॥५६॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
दुष्टदशाननदूषित राम् ॥५७॥
शिष्टहनूमद्भूषित राम् ॥५८॥
सीतावेदितकाकावन राम् ॥५९॥
कृतचूडामणिदर्शन राम् ॥६०॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
कपिवरवचनाश्वासित राम् ॥६१॥
॥ युध्दकाण्डम् ॥
रावणनिधनप्रस्थित राम् ॥६२॥
वानरसैन्यसमावृत राम् ॥६३॥
शोषितसरिदीशार्थित राम् ॥६४॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
विभीषणाभयदायक राम् ॥६५॥
पर्वतसेतुनिबन्धक राम् ॥६६॥
कुम्भकर्णशिरच्छेदक राम् ॥६७॥
राक्षससङ्घविमर्दक राम् ॥६८॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
अहिमहिरावणचारण राम् ॥६९॥
संहृतदशमुखरावण राम् ॥७०॥
विधिभवमुखसुरसंस्तुत राम् ॥७१॥
खस्थितदशरथवीक्षित राम् ॥७२॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
सीतादर्शनमोदित राम् ॥७३॥
अभिषिक्तविभीषणनत राम् ॥७४॥
पुष्पकयानारोहण राम् ॥७५॥
भरद्वाजादिनिषेवण राम् ॥७६॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
भरतप्राणप्रियकर राम् ॥७७॥
साकेतपुरीभूषण राम् ॥७८॥
सकलस्वीयसमानत राम् ॥७९॥
रत्नलसत्पीठास्थित राम् ॥८०॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
पट्टाभिषेकालंकृत राम् ॥८१॥
पार्थिवकुलसम्मानित राम् ॥८२॥
विभीषणार्पितरङ्गक राम् ॥८३॥
कीशकुलानुग्रहकर राम् ॥८४॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
सकलजीवसंरक्षक राम् ॥८५॥
समस्तलोकाधारक राम् ॥८६॥
॥ उत्तरकाण्डम् ॥
आगतमुनिगणसंस्तुत राम् ॥८७॥
विश्रुतदशकण्ठोद्भव राम् ॥८८॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
सीतालिङ्गननिर्वृत राम् ॥८९॥
नीतिसुरक्षितजनपद राम् ॥९०॥
विपिनत्याजितजनकज राम् ॥९१॥
कारितलवणासुरवध राम् ॥९२॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
स्वर्गतशम्बुकसंस्तुत राम् ॥९३॥
स्वतनयकुशलवनन्दित राम् ॥९४॥
अश्वमेधक्रतुदीक्षित राम् ॥९५॥
कालावेदितसुरपद राम् ॥९६॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
आयोध्यकजनमुक्तिद राम् ॥९७॥
विधिमुखविबुधानन्दक राम् ॥९८॥
तेजोमयनिजरूपक राम् ॥९९॥
संसृतिबन्धविमोचक राम् ॥१००॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
धर्मस्थापनतत्पर राम् ॥१०१॥
भक्तिपरायणमुक्तिद राम् ॥१०२॥
सर्वचराचरपालक राम् ॥१०३॥
सर्वभवामयवारक राम् ॥१०४॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
वैकुण्ठालयसंस्थित राम् ॥१०५॥
नित्यानन्दपदस्थित राम् ॥१०६॥
राम् राम् जय जय राजा राम् ॥१०७॥
राम् राम् जय जय सीता राम् ॥१०८॥
राम् राम् जय राजा राम् ।
राम् राम् जय सीता राम् ।
Subscribe to:
Posts (Atom)